Mettasutta

“Karaṇīyamatthakusalena,

Yanta santaṁ padaṁ abhisamecca;

Sakko ujū ca suhujū ca, 

Sūvaco cassa mudu anatimānī. 

Santussako ca subharo ca,

Appakicco ca sallahukavutti;

Santindriyo ca nipako ca,

Appagabbho kulesvananugiddho. 

Na ca khuddamācare kiñci,

Yena viññū pare upavadeyyuṁ;

Sukhino va khemino hontu,

Sabbasattā bhavantu sukhitattā. 

Ye keci pāṇabhūtatthi,

Tasā vā thāvarā vanavasesā;

Dīghā vā ye va mahantā, 

Majjhimā rassakā aṇukathūlā.

Diṭṭhā vā ye va adiṭṭhā, 

Ye va dūre vasanti avidūre;

Bhūtā va sambhavesī va, 

Sabbasattā bhavantu sukhitattā.

Na paro paraṁ nikubbetha,

Nātimaññetha katthaci na kañci; 

Byārosanā paṭighasañña,

Nāññamaññassa dukkhamiccheyya.

Mātā yathā niyaṁ puttam

Āyusā ekaputtamanurakkhe;

Evampi sabbabhūtesu,

Mānasaṁ bhāvaye aparimāṇaṁ.

Mettañca sabbalokasmi,

Mānasaṁ bhāvaye aparimāṇaṁ;

Uddhaṁ adho ca tiriyañca,

Asambādhaṁ averamasapattaṁ.

Tiṭṭhaṁ caraṁ nisinno va,

Sayāno yāvatāssa vitamiddho; 

Etaṁ satiṁ adhiṭṭheyya,

Brahmametaṁ vihāramidhamāhu.

Diṭṭhiñca anupaggamma,

Sīlavā dassanena sampanno;

Kāmesu vinaya gedhaṁ, 

Na hi jātuggabbhaseyya punaretī”ti.

Mettasuttaṁ aṭṭhamaṁ.